Kalyāṇatriṃśatikāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कल्याणत्रिंशतिकास्तोत्रम्

kalyāṇatriṃśatikāstotram


evaṃkārasamāpannā kāyavākacittabuddhitaḥ|

karomi satataṃ tasyā nutiṃ pūjāṃ pradakṣiṇām|| 1||


yā devī sarvasattvānāṃ sṛṣṭisaṃhārakāriṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 2||


yā devī sarvabhūtānāṃ pratipāle pratiṣṭhitā|

namastasyai namastasyai namastasyai namo namaḥ|| 3||



yā devī devadevīnāṃ devatārūpiṇī sthitā|

namastasyai namastasyai namastasyai namo namaḥ|| 4||



yā devī daityadurdāntadāharūpā bhayānakā|

namastasyai namastasyai namastasyai namo namaḥ|| 5||



yā devī sarvanāgānāṃ sahasramukhanāginī|

namastasyai namastasyai namastasyai namo namaḥ|| 6||



yā devī saptapātāle śāntarūpeṇa saṃsthitā|

namastasyai namastasyai namastasyai namo namaḥ|| 7||



yā devī naranārīṇāṃ vedamātā cidambikā|

namastasyai namastasyai namastasyai namo namaḥ|| 8||



yā devī kṣatriṇīvaiśyāśūdrījātiprapūjitā|

namastasyai namastasyai namastasyai namo namaḥ|| 9||



yā devī pretalokānāṃ pālanāya maharddhikā|

namastasyai namastasyai namastasyai namo namaḥ|| 10||



yā devī sarvatiryakṣu tāriṇī tāpanāśinī|

namastasyai namastasyai namastasyai namo namaḥ|| 11||



yā devī nārakīyāṇāṃ duḥkhabhājāṃ ca mātṛkā|

namastasyai namastasyai namastasyai namo namaḥ|| 12||



yā devī ṣoḍaśasaṃkhyanarakāṇāṃ vināśinī|

namastasyai namastasyai namastasyai namo namaḥ|| 13||



yā devī dveṣirāgīṇāṃ mohināṃ durdurīkṛtā|

namastasyai namastasyai namastasyai namo namaḥ|| 14||



yā devī kāmakrodhābhyāṃ krodharūpeṇa saṃsthitā|

namastasyai namastasyai namastasyai namo namaḥ|| 15||



yā devī lobhalābhānāṃ laṅghanāya vilambitā|

namastasyai namastasyai namastasyai namo namaḥ|| 16||



yā devī māyāyā mātā mātṝṇāṃ vajrayogiṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 17||



yā devī rājacaurāgnisiṃhaśatruvināśinī|

namastasyai namastasyai namastasyai namo namaḥ|| 18||



yā devī jalanāgāhidurbhikṣabhayatāriṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 19||



yā devī pañcabhūtānāṃ candre sūrye pratiṣṭhitā|

namastasyai namastasyai namastasyai namo namaḥ|| 20||



yā devī bhautikī velā ālikālivicāriṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 21||



yā devī sarvapīṭheśī kṣetrarūpopachandikā|

namastasyai namastasyai namastasyai namo namaḥ|| 22||



yā devī pīlavākhyātā upapīlavamīlitā|

namastasyai namastasyai namastasyai namo namaḥ|| 23||



yā devī dvādaśe cakre rāśilagnavibhūṣiṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 24||



yā devī ṣaḍaṃge deśe prodbuddhamukhacandrikā|

namastasyai namastasyai namastasyai namo namaḥ|| 25||



yā devī caṇḍacakreṣu gāminī parameśvarī|

namastasyai namastasyai namastasyai namo namaḥ|| 26||



yā devī kāyavākacitte mantrarūpeṇa gāminī|

namastasyai namastasyai namastasyai namo namaḥ|| 27||



yā devī nirmalātmā śrīrṛddhisiddhibalapradā|

namastasyai namastasyai namastasyai namo namaḥ|| 28||



yā devo sarvajantūnāṃ sadā maṅgalakāriṇī|

namastasyai namastasyai namastasyai namo namaḥ|| 29||



ya idaṃ paṭhate dhīmān devyā bhaktisamanvitaḥ|

buddhatvaṃ labhate śīghraṃ kalyāṇaṃ maṅgalaṃ śivam|| 30||



śrī trikāyanivāsinīvajradevyāḥ kalyāṇatriṃśatikāstotraṃ samāptam|